B 359-34 Ādityahṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 359/34
Title: Ādityahṛdaya
Dimensions: 20.7 x 8.1 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1847
Acc No.: NAK 5/7180
Remarks:
Reel No. B 359-34 Inventory No. 871
Title Ādityahṛdaya
Remarks assigned to the Bhaviṣyottarapurāṇa
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 20.7 x 8.1 cm
Folios 17
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation Ā. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/7180
Manuscript Features
On the cover-leaf is written śrīgaṇeśāya namaḥ śrīśāke 1712 śrīsamvat 1847
Missing folios 6, 11, 12, 15, 16
Excerpts
Beginning
oṃ namo dinanāthāya || ||
arjjuna uvāca ||
jñānañ ca dharmaśāstrāṇāṃ guhyād guhyataran tathā ||
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaram || 1 ||
sūrya⟨|⟩stutimayannyāsa (!) vaktum arhasi mādhava⟨ḥ⟩ ||
bhaktyā pṛcchāmi deveśa kayayasva prasāda[ta]ḥ || 2 ||
sūryabhaktiṅ kariṣyāmi kathaṃ sūryaṃ prapū[ja]yet ||
tad ahaṃ śrotum i[c]chāmi tvatprasādena yādava⟨ḥ⟩ || 3 || (fol. 1v1–4)
End
ādityasya namaskāraṃ ye kurvanti dine dine ||
janmāntarasahasreṣu dāridyaṃ nopajāyate || 55 ||
namo dharmanidhānāya namaste kṛtasākṣiṇe ||
namaḥ pratyakṣadevāya bhāskarāya namo namḥ || 56 ||
udayagirim upetaṃ bhāskaraṃ padmahastaṃ ||
sakalabhuvananetraṃ ratnaratnopadhyeyam ||
timirakarimṛgendraṃ bodhakaṃ padminīnāṃ ||
suravaram abhivande sundaraṃ viśvarūpam || 57 || (fol. 17v4–18r2)
Colophon
iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjjunasaṃvāde ādityahṛdayanāmastotraṃ saṃpūrṇam || || śrīśāke 1712 māse mārgaśīrṣa likhitaṃ samāptaṃ śubhaṃ || (fol. 18r2–4)
Microfilm Details
Reel No. B 359/34
Date of Filming 27-10-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 16-07-2009
Bibliography