B 359-34 Ādityahṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 359/34
Title: Ādityahṛdaya
Dimensions: 20.7 x 8.1 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1847
Acc No.: NAK 5/7180
Remarks:


Reel No. B 359-34 Inventory No. 871

Title Ādityahṛdaya

Remarks assigned to the Bhaviṣyottarapurāṇa

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.7 x 8.1 cm

Folios 17

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation Ā. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/7180

Manuscript Features

On the cover-leaf is written śrīgaṇeśāya namaḥ śrīśāke 1712 śrīsamvat 1847

Missing folios 6, 11, 12, 15, 16

Excerpts

Beginning

oṃ namo dinanāthāya || ||

arjjuna uvāca ||

jñānañ ca dharmaśāstrāṇāṃ guhyād guhyataran tathā ||

mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaram || 1 ||

sūrya⟨|⟩stutimayannyāsa (!) vaktum arhasi mādhava⟨ḥ⟩ ||

bhaktyā pṛcchāmi deveśa kayayasva prasāda[ta]ḥ || 2 ||

sūryabhaktiṅ kariṣyāmi kathaṃ sūryaṃ prapū[ja]yet ||

tad ahaṃ śrotum i[c]chāmi tvatprasādena yādava⟨ḥ⟩ || 3 || (fol. 1v1–4)

End

ādityasya namaskāraṃ ye kurvanti dine dine ||

janmāntarasahasreṣu dāridyaṃ nopajāyate || 55 ||

namo dharmanidhānāya namaste kṛtasākṣiṇe ||

namaḥ pratyakṣadevāya bhāskarāya namo namḥ || 56 ||

udayagirim upetaṃ bhāskaraṃ padmahastaṃ ||

sakalabhuvananetraṃ ratnaratnopadhyeyam ||

timirakarimṛgendraṃ bodhakaṃ padminīnāṃ ||

suravaram abhivande sundaraṃ viśvarūpam || 57 || (fol. 17v4–18r2)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjjunasaṃvāde ādityahṛdayanāmastotraṃ saṃpūrṇam || || śrīśāke 1712 māse mārgaśīrṣa likhitaṃ samāptaṃ śubhaṃ || (fol. 18r2–4)

Microfilm Details

Reel No. B 359/34

Date of Filming 27-10-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-07-2009

Bibliography